A 423-20 Svarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/20
Title: Svarodaya
Dimensions: 25.7 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7059
Remarks:


Reel No. A 423-20 Inventory No. 73730

Title Svarodayasaṃkṣepa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.3 cm

Folios 4

Lines per Folio 9–10

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/7059

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇesāya (!) namo (!) ||

athānmantraṃ (!) pravakṣāmi (!) śarīrasthaṃ svarodaya (!) ||

haṃsāsārasvarūpeṇa yena jñānaṃ trikā(2)rajaṃ (!) ||

kuṇḍalinīmāhāśakti (!) nābhisthāhisvarūpi[[ni]](!) ||

urddhvagā daśanāḍyas tu daśacādhe (!) gatās tathā ||

dve dve ti(3)ryagatā (!) nāḍyā caturvviṃśamukhā iti ||

kuṇḍalinyā mahāśakti (!) mūlamārgā bhavaṃtyamī (!)  ||

tasya sūkṣmamukhā(4)nāḍya śarīrasyatipoṣakā (!) ||

śaṃkhyayā vasum uddiṣṭa (!) saptasaptasatāni ca ||

pradhānā daśanāḍyas tu daśavāyu(5)pravāhakāḥ || (fol. 1v1–5)

End

sūryye vahati candre vā pūrṇabhāge padaṃ nyasyat (!) ||

candrasamapade yātrā sūrye tu viṣamai (!) kramāt ||

(7) || || bhedā ye svarapañcake nigaditā naisargikāḥ kālajāḥ ||

sevābālakumālajauvanajarānaighanyananayāsthi(8)tā (!) ||

nājānanti guru upadeśavidhinā (!) bhedapradaś ca yet (!) ||

jānanti śuphalaṃ (!) śubhāśubhamayaṃ kālastrike niścita (!) ||(fol. 4r6–8)

Colophon

iti svarodayasaṃkṣepa (!) samāpta (!) śubham || ❖ || (fol. 4r9)

Microfilm Details

Reel No. A 423/20

Date of Filming 26-09-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS

Date 13-11-2006

Bibliography